Monday, July 6, 2020

Devi Khadga-mala Stotra


खड्गमाला  स्तोत्र 

 खड्गमाला प्रारभ्यते । 

जय माई जय मार्कण्ड माई ।

हेतवे जगतामेव संसारार्णवसेतवे। 
प्रभवे सर्वविद्यानां शिवाय गुरवे नमः॥ 

ॐ ऐं ह्रीं श्रीं, श्रीं ह्रीं ऐं ॐ समयिनी मदिरानन्दसुंदरि समस्तसुरासुरवन्दिते ॥ जय माई
 
मदीयं शरीरं रक्ष रक्ष परमेश्वरि हुंफट् स्वाहा । 

ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा। ॐ भूर्भुव: स्व:स्वाहा। 

नरांत्रमालाभरणभूषिते महाकौलिनि महाब्रह्मवादिनि महाघनोन्मादकारिणि महाभोगप्रदे अस्मदीयं शरीरं वज्रमयं कुरु कुरु। दुर्जनान्हन हन महीपालान्क्षोभय क्षोभय चक्रं भंजय भंजय जयंकरि गगनगामिनि समलवरयूं रमलवरयूं यमलवरयूं भमलवरयूं श्रीभैरवी प्रसीद प्रसीद स्वाहा, जय माई, 

देवी रक्षतु दिव्यांगी दिव्यांगं भोगदायिनी। रक्ष रक्ष महादेवी शरीरं परमेश्वरी, जय माई.

ऐं ह्रीं श्रीं अरुणां करुणांतरंगिताक्षी धृतपाशांकुशबाणचापहस्ताम्, जय माई, 

ऐं ह्रीं श्रीं ॐ नमस्त्रिपुरसुन्दरी, जय माई, जय मार्कण्ड माई हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि, अस्त्रदेवि, जय माई.

 कामेश्वरी, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे, वह्रिवासिनि,महावज्रेश्वरि, शिवदूति, त्वरिते, कुलसुन्दरि, नित्ये, नीलपताके, विजये, सर्वमंगले, ज्वालामालिनी, चित्रे, महानित्ये, जय माई 

परमेश्वरपरमेश्वरि मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि, कालतापनमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि, विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि, कल्याणदेवमयि, रत्नदेवमयि, वासुदेवमयि, श्रीरामानन्दमयि, श्री माईमार्कण्डमयि जय माई. 

अणिमासिद्धे, लघिमासिद्धे, महिमासिद्धे, ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे, ईच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, जय माई.

ब्राह्मि, माहेश्वरि, कौमारि, वैष्णवि, वाराहि, माहेन्द्रि, चामुण्डे, महालक्ष्मि, जय माई. सर्वसंक्षोभिणि, सर्वविद्राविणि, सर्वाकर्षिणि

सर्ववशंकरि, सर्वोन्मादिनि, सर्वमहांकुशे, सर्वखेचरि, सर्वबीजे, सर्वयोने, सर्वत्रिखण्डे, त्रैलोक्यमोहनचक्रस्वामिनि, प्रकटयोगिनि, जय माई. 

कामाकर्षिणि, बुद्धयाकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि, स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि, चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि, बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि, सर्वाशापरिपूरचक्रस्वामिनि, गुप्तयोगिनि, जय माई. 

अनंगकुसुमे, अनंगमेखले, अनंगमदने, अनंगमदनातुरे, अनंगरेखे, अनंगवेगिनि, अनंगांकुशे, अनंगमालिनि, सर्वसंक्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि, जय माई. 

सर्वसंक्षोभिणि, सर्वविद्राविणि, सर्वाकर्षिणि, सर्वाहूलादिनि. सर्वसंमोहिनि, सर्वस्तंभिनि, सर्वजृभिणि, सर्ववशंकरि, सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिनि, सर्वसंपत्पूरिणि, सर्वमंत्रमयि, सर्वद्वंद्वक्षयंकरि, सर्वसौभाग्यदायकचक्रस्वामिनि, संप्रदाययोगिनि, जय माई. 

सर्वसंपत्प्रदे, सर्वसिद्धिप्रदे, सर्वप्रियंकरि, सर्वमंगलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचिनि, सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वांगसुंदरि, सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि, कुलोत्तीर्णयोगिनि, जय माई. 

सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदे, सर्वज्ञानमयि, सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे, सर्वानन्दमयि, सर्वरक्षास्वरूपिणि, सर्वेप्सितप्रदे, सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि, जय माई. 

वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि, सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि, रहस्ययोगिनि, जय माई. 

बाणिनि, चापिनि, पाशिनि, अंकुशिनि, महाकामेश्वरि, महावज्रेश्वरि, महाभगमालिनि, महाश्रीसुंदरि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि, जय माई. श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि, परापररहस्ययोगिनि, जय माई.

त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि, त्रिपुराश्रि, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुरांबे, महात्रिपुरसुन्दरि, जय माई. 

महामहामहेश्वरि, महामहामहाराज्ञि, महामहाशक्ते, महामहागुप्ते, महामहाज्ञप्ते, महामहानन्दे, महामहास्पन्दे, महामहाशये, महामहासाम्राज्ञि, 
श्रीमाईनगरस्वामिनि,  नमस्ते, त्रिः स्वाहा: ॐ श्रीं ह्रीं ऐं, जय माई.

जय माई, जय मार्कण्ड माई