Saturday, June 23, 2018

Shri Shiva Raksha Stotra

। श्रीगणेशाय नमः । श्रीसांबसदाशिवाय नमः । 







ॐ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य । याज्ञवल्कल्य ऋषिः । श्रीसदाशिवो देवता । अनुष्टप छंदः । श्रीसदाशिव प्रीत्यर्थे  शिवरक्षास्तोत्रजपे विनियोगः ।

चरितं देवदेवस्य महादेवस्य पावनम् । 
अपारं परमोदारं चतुर्वर्गस्य साधनम् । 1 ।

गौरीविनायकोपेतं पंचवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः । 2 ।

गंगाधरः शिरः पातु भालमर्धेन्दुशेखरः । 
नयने मदनध्वंसी कर्णो सर्पविभूषणः । 3 ।

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।
जिव्हां वागीश्वरः पातु कंधरां शितिकंधरः । 4 । 

श्रीकंठः पातु मे कंठं स्कंधौ विश्वधुरंधरः । 
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् । 5 । 

ह्रदयं शंकरः पातु जठरं गिरिजापतिः । 
नाभिं मृत्यंजयः पतु कटि व्याघ्रजिनांबरः । 6 ।

सक्थिनी पातु दीनार्तशरणागतवत्सलः ।
उरू महेश्वरः पातु जानुनी जगदीश्वरः । 7 । 

जंघे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करूणासिंधुः सर्वांगानि सदाशिवः । 8 । 

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान् कामान् शिसायुज्यमापनुयात् । 9 । 

ग्रहभुतपिशाच्चाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवानमाभिरक्षणात् । 10 ।

अभयंकरनामेदं कवचं पार्वतीपतेः । 
भक्त्या बिभर्ति यः कंठे तस्य वश्यं जगत्त्रयम् । 11 । 

इमां नारायणः स्वप्ने शिवरक्षां यथा दिशत् ।
प्रातरूत्थाय योगीन्द्रोयाज्ञवल्क्यस्तथा लिखत्। 12 । 

इति श्रीयाज्ञवल्क्य प्रोक्तं  श्रीशिवरक्षां स्तोत्रं संपूर्णम् । 
                     




। ॐ श्रीसांबसदाशिवार्पणमस्तु । 

भगवान श्री शिवजीकी दश सहस्र ( 10,000 ) नामावली  देखनेकेलिये इस लिंकपर क्लीक या टॅप कीजिये - https://maiism.blogspot.com/2016/01/names-1-to-500-of-ten-thousands-names.html

No comments:

Post a Comment